A 406-2 Jātakābharaṇa
Manuscript culture infobox
Filmed in: A 406/2
Title: Jātakābharaṇa
Dimensions: 30.1 x 11.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1199
Remarks:
Reel No. A 406-2
Inventory No. 26906
Title Jātakābharaṇa
Author Ḍhuṇḍhirāja
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 31.5 x 12.5 cm
Folios 12
Lines per Folio 8–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation jā.bha. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/1199
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || śrīsarasvatyai namaḥ || ||
śrīdaṃsadāhaṃ hṛdayāraviṃde
pādāraviṃdaṃ varadasya vaṃde ||
maṃ(2)do pi yasya smaraṇena sadhyo
gīrvāṇavaṃdhyo†pamatāṃ† sameti || 1 ||
udāradhimaṃdarabhūdhareṇa
pramathya ho(3)rāgamasiṃdhurājaṃ ||
śrīḍhuṃḍhirājaḥ kurute kilāryām
āryāsaparyām avaloktiratnaiḥ || 2 ||
(4) jñānarājagurupādapaṃkajaṃ
mānase khalu viciṃtya bhaktitaḥ ||
jātakābharaṇanāma jātakaṃ
(5) jātakajñasukhadaṃ vidhīyate || 3 || (fol. 1v1–5)
End
ācārajātādaracāruśīlo
dhanābhiśālī balavān kṛpāluḥ |
yasya pra(8)sūtau ca bhaved(vraniṣṭhā)
mahatpratiṣṭāsahito naraḥ syāt || 24 ||
śīlabhīrur atisāhasī sadā
niṣṭhuro (hi yāṃtu) no naro bhavet
(9) vairiṇām atiśayena dāruṇe-
ḍupadi (!) yasya saṃbhave (!) || 25 ||
jiteṃdriyaḥ sarvakalāsu dakṣo jitāripakṣaḥ khalu-/// (fol. 12v7–9)
Colophon
iti mūlāśleṣāmuhūrttaphalaṃ || (fol. 12r8)
Microfilm Details
Reel No. A 406/2
Date of Filming 25-07-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 04-07-2006
Bibliography