A 406-2 Jātakābharaṇa

Template:NR

Manuscript culture infobox

Filmed in: A 406/2
Title: Jātakābharaṇa
Dimensions: 30.1 x 11.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1199
Remarks:


Reel No. A 406-2

Inventory No. 26906

Title Jātakābharaṇa

Author Ḍhuṇḍhirāja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 31.5 x 12.5 cm

Folios 12

Lines per Folio 8–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation jā.bha. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/1199

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     || śrīsarasvatyai namaḥ ||     ||

śrīdaṃsadāhaṃ hṛdayāraviṃde

pādāraviṃdaṃ varadasya vaṃde ||

maṃ(2)do pi yasya smaraṇena sadhyo

gīrvāṇavaṃdhyo†pamatāṃ† sameti || 1 ||

udāradhimaṃdarabhūdhareṇa

pramathya ho(3)rāgamasiṃdhurājaṃ ||

śrīḍhuṃḍhirājaḥ kurute kilāryām

āryāsaparyām avaloktiratnaiḥ || 2 ||

(4) jñānarājagurupādapaṃkajaṃ

mānase khalu viciṃtya bhaktitaḥ ||

jātakābharaṇanāma jātakaṃ

(5) jātakajñasukhadaṃ vidhīyate || 3 || (fol. 1v1–5)

End

ācārajātādaracāruśīlo

dhanābhiśālī balavān kṛpāluḥ |

yasya pra(8)sūtau ca bhaved(vraniṣṭhā)

mahatpratiṣṭāsahito naraḥ syāt || 24 ||

śīlabhīrur atisāhasī sadā

niṣṭhuro (hi yāṃtu) no naro bhavet

(9) vairiṇām atiśayena dāruṇe-

ḍupadi (!) yasya saṃbhave (!) || 25 ||

jiteṃdriyaḥ sarvakalāsu dakṣo jitāripakṣaḥ khalu-/// (fol. 12v7–9)

Colophon

iti mūlāśleṣāmuhūrttaphalaṃ || (fol. 12r8)

Microfilm Details

Reel No. A 406/2

Date of Filming 25-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 04-07-2006

Bibliography